Declension table of ?āgatakṣobhā

Deva

FeminineSingularDualPlural
Nominativeāgatakṣobhā āgatakṣobhe āgatakṣobhāḥ
Vocativeāgatakṣobhe āgatakṣobhe āgatakṣobhāḥ
Accusativeāgatakṣobhām āgatakṣobhe āgatakṣobhāḥ
Instrumentalāgatakṣobhayā āgatakṣobhābhyām āgatakṣobhābhiḥ
Dativeāgatakṣobhāyai āgatakṣobhābhyām āgatakṣobhābhyaḥ
Ablativeāgatakṣobhāyāḥ āgatakṣobhābhyām āgatakṣobhābhyaḥ
Genitiveāgatakṣobhāyāḥ āgatakṣobhayoḥ āgatakṣobhāṇām
Locativeāgatakṣobhāyām āgatakṣobhayoḥ āgatakṣobhāsu

Adverb -āgatakṣobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria