Declension table of ?āgatakṣobha

Deva

NeuterSingularDualPlural
Nominativeāgatakṣobham āgatakṣobhe āgatakṣobhāṇi
Vocativeāgatakṣobha āgatakṣobhe āgatakṣobhāṇi
Accusativeāgatakṣobham āgatakṣobhe āgatakṣobhāṇi
Instrumentalāgatakṣobheṇa āgatakṣobhābhyām āgatakṣobhaiḥ
Dativeāgatakṣobhāya āgatakṣobhābhyām āgatakṣobhebhyaḥ
Ablativeāgatakṣobhāt āgatakṣobhābhyām āgatakṣobhebhyaḥ
Genitiveāgatakṣobhasya āgatakṣobhayoḥ āgatakṣobhāṇām
Locativeāgatakṣobhe āgatakṣobhayoḥ āgatakṣobheṣu

Compound āgatakṣobha -

Adverb -āgatakṣobham -āgatakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria