Declension table of ?āgatakṣobha

Deva

MasculineSingularDualPlural
Nominativeāgatakṣobhaḥ āgatakṣobhau āgatakṣobhāḥ
Vocativeāgatakṣobha āgatakṣobhau āgatakṣobhāḥ
Accusativeāgatakṣobham āgatakṣobhau āgatakṣobhān
Instrumentalāgatakṣobheṇa āgatakṣobhābhyām āgatakṣobhaiḥ āgatakṣobhebhiḥ
Dativeāgatakṣobhāya āgatakṣobhābhyām āgatakṣobhebhyaḥ
Ablativeāgatakṣobhāt āgatakṣobhābhyām āgatakṣobhebhyaḥ
Genitiveāgatakṣobhasya āgatakṣobhayoḥ āgatakṣobhāṇām
Locativeāgatakṣobhe āgatakṣobhayoḥ āgatakṣobheṣu

Compound āgatakṣobha -

Adverb -āgatakṣobham -āgatakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria