Declension table of ?āgatāstha

Deva

MasculineSingularDualPlural
Nominativeāgatāsthaḥ āgatāsthau āgatāsthāḥ
Vocativeāgatāstha āgatāsthau āgatāsthāḥ
Accusativeāgatāstham āgatāsthau āgatāsthān
Instrumentalāgatāsthena āgatāsthābhyām āgatāsthaiḥ āgatāsthebhiḥ
Dativeāgatāsthāya āgatāsthābhyām āgatāsthebhyaḥ
Ablativeāgatāsthāt āgatāsthābhyām āgatāsthebhyaḥ
Genitiveāgatāsthasya āgatāsthayoḥ āgatāsthānām
Locativeāgatāsthe āgatāsthayoḥ āgatāstheṣu

Compound āgatāstha -

Adverb -āgatāstham -āgatāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria