Declension table of ?āgatāgamā

Deva

FeminineSingularDualPlural
Nominativeāgatāgamā āgatāgame āgatāgamāḥ
Vocativeāgatāgame āgatāgame āgatāgamāḥ
Accusativeāgatāgamām āgatāgame āgatāgamāḥ
Instrumentalāgatāgamayā āgatāgamābhyām āgatāgamābhiḥ
Dativeāgatāgamāyai āgatāgamābhyām āgatāgamābhyaḥ
Ablativeāgatāgamāyāḥ āgatāgamābhyām āgatāgamābhyaḥ
Genitiveāgatāgamāyāḥ āgatāgamayoḥ āgatāgamānām
Locativeāgatāgamāyām āgatāgamayoḥ āgatāgamāsu

Adverb -āgatāgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria