Declension table of ?āgatāgama

Deva

MasculineSingularDualPlural
Nominativeāgatāgamaḥ āgatāgamau āgatāgamāḥ
Vocativeāgatāgama āgatāgamau āgatāgamāḥ
Accusativeāgatāgamam āgatāgamau āgatāgamān
Instrumentalāgatāgamena āgatāgamābhyām āgatāgamaiḥ āgatāgamebhiḥ
Dativeāgatāgamāya āgatāgamābhyām āgatāgamebhyaḥ
Ablativeāgatāgamāt āgatāgamābhyām āgatāgamebhyaḥ
Genitiveāgatāgamasya āgatāgamayoḥ āgatāgamānām
Locativeāgatāgame āgatāgamayoḥ āgatāgameṣu

Compound āgatāgama -

Adverb -āgatāgamam -āgatāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria