Declension table of ?āgastya

Deva

NeuterSingularDualPlural
Nominativeāgastyam āgastye āgastyāni
Vocativeāgastya āgastye āgastyāni
Accusativeāgastyam āgastye āgastyāni
Instrumentalāgastyena āgastyābhyām āgastyaiḥ
Dativeāgastyāya āgastyābhyām āgastyebhyaḥ
Ablativeāgastyāt āgastyābhyām āgastyebhyaḥ
Genitiveāgastyasya āgastyayoḥ āgastyānām
Locativeāgastye āgastyayoḥ āgastyeṣu

Compound āgastya -

Adverb -āgastyam -āgastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria