Declension table of ?āgastya

Deva

MasculineSingularDualPlural
Nominativeāgastyaḥ āgastyau āgastyāḥ
Vocativeāgastya āgastyau āgastyāḥ
Accusativeāgastyam āgastyau āgastyān
Instrumentalāgastyena āgastyābhyām āgastyaiḥ āgastyebhiḥ
Dativeāgastyāya āgastyābhyām āgastyebhyaḥ
Ablativeāgastyāt āgastyābhyām āgastyebhyaḥ
Genitiveāgastyasya āgastyayoḥ āgastyānām
Locativeāgastye āgastyayoḥ āgastyeṣu

Compound āgastya -

Adverb -āgastyam -āgastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria