Declension table of ?āgastīya

Deva

NeuterSingularDualPlural
Nominativeāgastīyam āgastīye āgastīyāni
Vocativeāgastīya āgastīye āgastīyāni
Accusativeāgastīyam āgastīye āgastīyāni
Instrumentalāgastīyena āgastīyābhyām āgastīyaiḥ
Dativeāgastīyāya āgastīyābhyām āgastīyebhyaḥ
Ablativeāgastīyāt āgastīyābhyām āgastīyebhyaḥ
Genitiveāgastīyasya āgastīyayoḥ āgastīyānām
Locativeāgastīye āgastīyayoḥ āgastīyeṣu

Compound āgastīya -

Adverb -āgastīyam -āgastīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria