Declension table of ?āgastīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgastīyam | āgastīye | āgastīyāni |
Vocative | āgastīya | āgastīye | āgastīyāni |
Accusative | āgastīyam | āgastīye | āgastīyāni |
Instrumental | āgastīyena | āgastīyābhyām | āgastīyaiḥ |
Dative | āgastīyāya | āgastīyābhyām | āgastīyebhyaḥ |
Ablative | āgastīyāt | āgastīyābhyām | āgastīyebhyaḥ |
Genitive | āgastīyasya | āgastīyayoḥ | āgastīyānām |
Locative | āgastīye | āgastīyayoḥ | āgastīyeṣu |