Declension table of ?āgastīya

Deva

MasculineSingularDualPlural
Nominativeāgastīyaḥ āgastīyau āgastīyāḥ
Vocativeāgastīya āgastīyau āgastīyāḥ
Accusativeāgastīyam āgastīyau āgastīyān
Instrumentalāgastīyena āgastīyābhyām āgastīyaiḥ āgastīyebhiḥ
Dativeāgastīyāya āgastīyābhyām āgastīyebhyaḥ
Ablativeāgastīyāt āgastīyābhyām āgastīyebhyaḥ
Genitiveāgastīyasya āgastīyayoḥ āgastīyānām
Locativeāgastīye āgastīyayoḥ āgastīyeṣu

Compound āgastīya -

Adverb -āgastīyam -āgastīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria