Declension table of ?āgastī

Deva

FeminineSingularDualPlural
Nominativeāgastī āgastyau āgastyaḥ
Vocativeāgasti āgastyau āgastyaḥ
Accusativeāgastīm āgastyau āgastīḥ
Instrumentalāgastyā āgastībhyām āgastībhiḥ
Dativeāgastyai āgastībhyām āgastībhyaḥ
Ablativeāgastyāḥ āgastībhyām āgastībhyaḥ
Genitiveāgastyāḥ āgastyoḥ āgastīnām
Locativeāgastyām āgastyoḥ āgastīṣu

Compound āgasti - āgastī -

Adverb -āgasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria