Declension table of ?āgaravaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgaravam | āgarave | āgaravāṇi |
Vocative | āgarava | āgarave | āgaravāṇi |
Accusative | āgaravam | āgarave | āgaravāṇi |
Instrumental | āgaraveṇa | āgaravābhyām | āgaravaiḥ |
Dative | āgaravāya | āgaravābhyām | āgaravebhyaḥ |
Ablative | āgaravāt | āgaravābhyām | āgaravebhyaḥ |
Genitive | āgaravasya | āgaravayoḥ | āgaravāṇām |
Locative | āgarave | āgaravayoḥ | āgaraveṣu |