Declension table of ?āgarava

Deva

MasculineSingularDualPlural
Nominativeāgaravaḥ āgaravau āgaravāḥ
Vocativeāgarava āgaravau āgaravāḥ
Accusativeāgaravam āgaravau āgaravān
Instrumentalāgaraveṇa āgaravābhyām āgaravaiḥ āgaravebhiḥ
Dativeāgaravāya āgaravābhyām āgaravebhyaḥ
Ablativeāgaravāt āgaravābhyām āgaravebhyaḥ
Genitiveāgaravasya āgaravayoḥ āgaravāṇām
Locativeāgarave āgaravayoḥ āgaraveṣu

Compound āgarava -

Adverb -āgaravam -āgaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria