Declension table of ?āgantuja

Deva

NeuterSingularDualPlural
Nominativeāgantujam āgantuje āgantujāni
Vocativeāgantuja āgantuje āgantujāni
Accusativeāgantujam āgantuje āgantujāni
Instrumentalāgantujena āgantujābhyām āgantujaiḥ
Dativeāgantujāya āgantujābhyām āgantujebhyaḥ
Ablativeāgantujāt āgantujābhyām āgantujebhyaḥ
Genitiveāgantujasya āgantujayoḥ āgantujānām
Locativeāgantuje āgantujayoḥ āgantujeṣu

Compound āgantuja -

Adverb -āgantujam -āgantujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria