Declension table of ?āgantuja

Deva

MasculineSingularDualPlural
Nominativeāgantujaḥ āgantujau āgantujāḥ
Vocativeāgantuja āgantujau āgantujāḥ
Accusativeāgantujam āgantujau āgantujān
Instrumentalāgantujena āgantujābhyām āgantujaiḥ āgantujebhiḥ
Dativeāgantujāya āgantujābhyām āgantujebhyaḥ
Ablativeāgantujāt āgantujābhyām āgantujebhyaḥ
Genitiveāgantujasya āgantujayoḥ āgantujānām
Locativeāgantuje āgantujayoḥ āgantujeṣu

Compound āgantuja -

Adverb -āgantujam -āgantujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria