Declension table of ?āgantrī

Deva

FeminineSingularDualPlural
Nominativeāgantrī āgantryau āgantryaḥ
Vocativeāgantri āgantryau āgantryaḥ
Accusativeāgantrīm āgantryau āgantrīḥ
Instrumentalāgantryā āgantrībhyām āgantrībhiḥ
Dativeāgantryai āgantrībhyām āgantrībhyaḥ
Ablativeāgantryāḥ āgantrībhyām āgantrībhyaḥ
Genitiveāgantryāḥ āgantryoḥ āgantrīṇām
Locativeāgantryām āgantryoḥ āgantrīṣu

Compound āgantri - āgantrī -

Adverb -āgantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria