Declension table of ?āgantṛ

Deva

NeuterSingularDualPlural
Nominativeāgantṛ āgantṛṇī āgantṝṇi
Vocativeāgantṛ āgantṛṇī āgantṝṇi
Accusativeāgantṛ āgantṛṇī āgantṝṇi
Instrumentalāgantṛṇā āgantṛbhyām āgantṛbhiḥ
Dativeāgantṛṇe āgantṛbhyām āgantṛbhyaḥ
Ablativeāgantṛṇaḥ āgantṛbhyām āgantṛbhyaḥ
Genitiveāgantṛṇaḥ āgantṛṇoḥ āgantṝṇām
Locativeāgantṛṇi āgantṛṇoḥ āgantṛṣu

Compound āgantṛ -

Adverb -āgantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria