Declension table of ?āgantṛ

Deva

MasculineSingularDualPlural
Nominativeāgantā āgantārau āgantāraḥ
Vocativeāgantaḥ āgantārau āgantāraḥ
Accusativeāgantāram āgantārau āgantṝn
Instrumentalāgantrā āgantṛbhyām āgantṛbhiḥ
Dativeāgantre āgantṛbhyām āgantṛbhyaḥ
Ablativeāgantuḥ āgantṛbhyām āgantṛbhyaḥ
Genitiveāgantuḥ āgantroḥ āgantṝṇām
Locativeāgantari āgantroḥ āgantṛṣu

Compound āgantṛ -

Adverb -āgantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria