Declension table of ?āgamitā

Deva

FeminineSingularDualPlural
Nominativeāgamitā āgamite āgamitāḥ
Vocativeāgamite āgamite āgamitāḥ
Accusativeāgamitām āgamite āgamitāḥ
Instrumentalāgamitayā āgamitābhyām āgamitābhiḥ
Dativeāgamitāyai āgamitābhyām āgamitābhyaḥ
Ablativeāgamitāyāḥ āgamitābhyām āgamitābhyaḥ
Genitiveāgamitāyāḥ āgamitayoḥ āgamitānām
Locativeāgamitāyām āgamitayoḥ āgamitāsu

Adverb -āgamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria