Declension table of ?āgamita

Deva

NeuterSingularDualPlural
Nominativeāgamitam āgamite āgamitāni
Vocativeāgamita āgamite āgamitāni
Accusativeāgamitam āgamite āgamitāni
Instrumentalāgamitena āgamitābhyām āgamitaiḥ
Dativeāgamitāya āgamitābhyām āgamitebhyaḥ
Ablativeāgamitāt āgamitābhyām āgamitebhyaḥ
Genitiveāgamitasya āgamitayoḥ āgamitānām
Locativeāgamite āgamitayoḥ āgamiteṣu

Compound āgamita -

Adverb -āgamitam -āgamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria