Declension table of ?āgamiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeāgamiṣṭhā āgamiṣṭhe āgamiṣṭhāḥ
Vocativeāgamiṣṭhe āgamiṣṭhe āgamiṣṭhāḥ
Accusativeāgamiṣṭhām āgamiṣṭhe āgamiṣṭhāḥ
Instrumentalāgamiṣṭhayā āgamiṣṭhābhyām āgamiṣṭhābhiḥ
Dativeāgamiṣṭhāyai āgamiṣṭhābhyām āgamiṣṭhābhyaḥ
Ablativeāgamiṣṭhāyāḥ āgamiṣṭhābhyām āgamiṣṭhābhyaḥ
Genitiveāgamiṣṭhāyāḥ āgamiṣṭhayoḥ āgamiṣṭhānām
Locativeāgamiṣṭhāyām āgamiṣṭhayoḥ āgamiṣṭhāsu

Adverb -āgamiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria