Declension table of ?āgamiṣṭha

Deva

NeuterSingularDualPlural
Nominativeāgamiṣṭham āgamiṣṭhe āgamiṣṭhāni
Vocativeāgamiṣṭha āgamiṣṭhe āgamiṣṭhāni
Accusativeāgamiṣṭham āgamiṣṭhe āgamiṣṭhāni
Instrumentalāgamiṣṭhena āgamiṣṭhābhyām āgamiṣṭhaiḥ
Dativeāgamiṣṭhāya āgamiṣṭhābhyām āgamiṣṭhebhyaḥ
Ablativeāgamiṣṭhāt āgamiṣṭhābhyām āgamiṣṭhebhyaḥ
Genitiveāgamiṣṭhasya āgamiṣṭhayoḥ āgamiṣṭhānām
Locativeāgamiṣṭhe āgamiṣṭhayoḥ āgamiṣṭheṣu

Compound āgamiṣṭha -

Adverb -āgamiṣṭham -āgamiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria