Declension table of ?āgamaśruti

Deva

FeminineSingularDualPlural
Nominativeāgamaśrutiḥ āgamaśrutī āgamaśrutayaḥ
Vocativeāgamaśrute āgamaśrutī āgamaśrutayaḥ
Accusativeāgamaśrutim āgamaśrutī āgamaśrutīḥ
Instrumentalāgamaśrutyā āgamaśrutibhyām āgamaśrutibhiḥ
Dativeāgamaśrutyai āgamaśrutaye āgamaśrutibhyām āgamaśrutibhyaḥ
Ablativeāgamaśrutyāḥ āgamaśruteḥ āgamaśrutibhyām āgamaśrutibhyaḥ
Genitiveāgamaśrutyāḥ āgamaśruteḥ āgamaśrutyoḥ āgamaśrutīnām
Locativeāgamaśrutyām āgamaśrutau āgamaśrutyoḥ āgamaśrutiṣu

Compound āgamaśruti -

Adverb -āgamaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria