Declension table of ?āgamavirodha

Deva

MasculineSingularDualPlural
Nominativeāgamavirodhaḥ āgamavirodhau āgamavirodhāḥ
Vocativeāgamavirodha āgamavirodhau āgamavirodhāḥ
Accusativeāgamavirodham āgamavirodhau āgamavirodhān
Instrumentalāgamavirodhena āgamavirodhābhyām āgamavirodhaiḥ āgamavirodhebhiḥ
Dativeāgamavirodhāya āgamavirodhābhyām āgamavirodhebhyaḥ
Ablativeāgamavirodhāt āgamavirodhābhyām āgamavirodhebhyaḥ
Genitiveāgamavirodhasya āgamavirodhayoḥ āgamavirodhānām
Locativeāgamavirodhe āgamavirodhayoḥ āgamavirodheṣu

Compound āgamavirodha -

Adverb -āgamavirodham -āgamavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria