Declension table of ?āgamavatā

Deva

FeminineSingularDualPlural
Nominativeāgamavatā āgamavate āgamavatāḥ
Vocativeāgamavate āgamavate āgamavatāḥ
Accusativeāgamavatām āgamavate āgamavatāḥ
Instrumentalāgamavatayā āgamavatābhyām āgamavatābhiḥ
Dativeāgamavatāyai āgamavatābhyām āgamavatābhyaḥ
Ablativeāgamavatāyāḥ āgamavatābhyām āgamavatābhyaḥ
Genitiveāgamavatāyāḥ āgamavatayoḥ āgamavatānām
Locativeāgamavatāyām āgamavatayoḥ āgamavatāsu

Adverb -āgamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria