Declension table of ?āgamasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeāgamasaṃhitā āgamasaṃhite āgamasaṃhitāḥ
Vocativeāgamasaṃhite āgamasaṃhite āgamasaṃhitāḥ
Accusativeāgamasaṃhitām āgamasaṃhite āgamasaṃhitāḥ
Instrumentalāgamasaṃhitayā āgamasaṃhitābhyām āgamasaṃhitābhiḥ
Dativeāgamasaṃhitāyai āgamasaṃhitābhyām āgamasaṃhitābhyaḥ
Ablativeāgamasaṃhitāyāḥ āgamasaṃhitābhyām āgamasaṃhitābhyaḥ
Genitiveāgamasaṃhitāyāḥ āgamasaṃhitayoḥ āgamasaṃhitānām
Locativeāgamasaṃhitāyām āgamasaṃhitayoḥ āgamasaṃhitāsu

Adverb -āgamasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria