Declension table of ?āgamasaṃhita

Deva

MasculineSingularDualPlural
Nominativeāgamasaṃhitaḥ āgamasaṃhitau āgamasaṃhitāḥ
Vocativeāgamasaṃhita āgamasaṃhitau āgamasaṃhitāḥ
Accusativeāgamasaṃhitam āgamasaṃhitau āgamasaṃhitān
Instrumentalāgamasaṃhitena āgamasaṃhitābhyām āgamasaṃhitaiḥ āgamasaṃhitebhiḥ
Dativeāgamasaṃhitāya āgamasaṃhitābhyām āgamasaṃhitebhyaḥ
Ablativeāgamasaṃhitāt āgamasaṃhitābhyām āgamasaṃhitebhyaḥ
Genitiveāgamasaṃhitasya āgamasaṃhitayoḥ āgamasaṃhitānām
Locativeāgamasaṃhite āgamasaṃhitayoḥ āgamasaṃhiteṣu

Compound āgamasaṃhita -

Adverb -āgamasaṃhitam -āgamasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria