Declension table of ?āgamaprakāśa

Deva

MasculineSingularDualPlural
Nominativeāgamaprakāśaḥ āgamaprakāśau āgamaprakāśāḥ
Vocativeāgamaprakāśa āgamaprakāśau āgamaprakāśāḥ
Accusativeāgamaprakāśam āgamaprakāśau āgamaprakāśān
Instrumentalāgamaprakāśena āgamaprakāśābhyām āgamaprakāśaiḥ āgamaprakāśebhiḥ
Dativeāgamaprakāśāya āgamaprakāśābhyām āgamaprakāśebhyaḥ
Ablativeāgamaprakāśāt āgamaprakāśābhyām āgamaprakāśebhyaḥ
Genitiveāgamaprakāśasya āgamaprakāśayoḥ āgamaprakāśānām
Locativeāgamaprakāśe āgamaprakāśayoḥ āgamaprakāśeṣu

Compound āgamaprakāśa -

Adverb -āgamaprakāśam -āgamaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria