Declension table of ?āgamanirapekṣā

Deva

FeminineSingularDualPlural
Nominativeāgamanirapekṣā āgamanirapekṣe āgamanirapekṣāḥ
Vocativeāgamanirapekṣe āgamanirapekṣe āgamanirapekṣāḥ
Accusativeāgamanirapekṣām āgamanirapekṣe āgamanirapekṣāḥ
Instrumentalāgamanirapekṣayā āgamanirapekṣābhyām āgamanirapekṣābhiḥ
Dativeāgamanirapekṣāyai āgamanirapekṣābhyām āgamanirapekṣābhyaḥ
Ablativeāgamanirapekṣāyāḥ āgamanirapekṣābhyām āgamanirapekṣābhyaḥ
Genitiveāgamanirapekṣāyāḥ āgamanirapekṣayoḥ āgamanirapekṣāṇām
Locativeāgamanirapekṣāyām āgamanirapekṣayoḥ āgamanirapekṣāsu

Adverb -āgamanirapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria