Declension table of ?āgamanirapekṣa

Deva

NeuterSingularDualPlural
Nominativeāgamanirapekṣam āgamanirapekṣe āgamanirapekṣāṇi
Vocativeāgamanirapekṣa āgamanirapekṣe āgamanirapekṣāṇi
Accusativeāgamanirapekṣam āgamanirapekṣe āgamanirapekṣāṇi
Instrumentalāgamanirapekṣeṇa āgamanirapekṣābhyām āgamanirapekṣaiḥ
Dativeāgamanirapekṣāya āgamanirapekṣābhyām āgamanirapekṣebhyaḥ
Ablativeāgamanirapekṣāt āgamanirapekṣābhyām āgamanirapekṣebhyaḥ
Genitiveāgamanirapekṣasya āgamanirapekṣayoḥ āgamanirapekṣāṇām
Locativeāgamanirapekṣe āgamanirapekṣayoḥ āgamanirapekṣeṣu

Compound āgamanirapekṣa -

Adverb -āgamanirapekṣam -āgamanirapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria