Declension table of ?āgamanirapekṣa

Deva

MasculineSingularDualPlural
Nominativeāgamanirapekṣaḥ āgamanirapekṣau āgamanirapekṣāḥ
Vocativeāgamanirapekṣa āgamanirapekṣau āgamanirapekṣāḥ
Accusativeāgamanirapekṣam āgamanirapekṣau āgamanirapekṣān
Instrumentalāgamanirapekṣeṇa āgamanirapekṣābhyām āgamanirapekṣaiḥ āgamanirapekṣebhiḥ
Dativeāgamanirapekṣāya āgamanirapekṣābhyām āgamanirapekṣebhyaḥ
Ablativeāgamanirapekṣāt āgamanirapekṣābhyām āgamanirapekṣebhyaḥ
Genitiveāgamanirapekṣasya āgamanirapekṣayoḥ āgamanirapekṣāṇām
Locativeāgamanirapekṣe āgamanirapekṣayoḥ āgamanirapekṣeṣu

Compound āgamanirapekṣa -

Adverb -āgamanirapekṣam -āgamanirapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria