Declension table of ?āgamacandrikā

Deva

FeminineSingularDualPlural
Nominativeāgamacandrikā āgamacandrike āgamacandrikāḥ
Vocativeāgamacandrike āgamacandrike āgamacandrikāḥ
Accusativeāgamacandrikām āgamacandrike āgamacandrikāḥ
Instrumentalāgamacandrikayā āgamacandrikābhyām āgamacandrikābhiḥ
Dativeāgamacandrikāyai āgamacandrikābhyām āgamacandrikābhyaḥ
Ablativeāgamacandrikāyāḥ āgamacandrikābhyām āgamacandrikābhyaḥ
Genitiveāgamacandrikāyāḥ āgamacandrikayoḥ āgamacandrikāṇām
Locativeāgamacandrikāyām āgamacandrikayoḥ āgamacandrikāsu

Adverb -āgamacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria