Declension table of ?āgamāpāyinī

Deva

FeminineSingularDualPlural
Nominativeāgamāpāyinī āgamāpāyinyau āgamāpāyinyaḥ
Vocativeāgamāpāyini āgamāpāyinyau āgamāpāyinyaḥ
Accusativeāgamāpāyinīm āgamāpāyinyau āgamāpāyinīḥ
Instrumentalāgamāpāyinyā āgamāpāyinībhyām āgamāpāyinībhiḥ
Dativeāgamāpāyinyai āgamāpāyinībhyām āgamāpāyinībhyaḥ
Ablativeāgamāpāyinyāḥ āgamāpāyinībhyām āgamāpāyinībhyaḥ
Genitiveāgamāpāyinyāḥ āgamāpāyinyoḥ āgamāpāyinīnām
Locativeāgamāpāyinyām āgamāpāyinyoḥ āgamāpāyinīṣu

Compound āgamāpāyini - āgamāpāyinī -

Adverb -āgamāpāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria