Declension table of ?āgalitā

Deva

FeminineSingularDualPlural
Nominativeāgalitā āgalite āgalitāḥ
Vocativeāgalite āgalite āgalitāḥ
Accusativeāgalitām āgalite āgalitāḥ
Instrumentalāgalitayā āgalitābhyām āgalitābhiḥ
Dativeāgalitāyai āgalitābhyām āgalitābhyaḥ
Ablativeāgalitāyāḥ āgalitābhyām āgalitābhyaḥ
Genitiveāgalitāyāḥ āgalitayoḥ āgalitānām
Locativeāgalitāyām āgalitayoḥ āgalitāsu

Adverb -āgalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria