Declension table of ?āgalita

Deva

NeuterSingularDualPlural
Nominativeāgalitam āgalite āgalitāni
Vocativeāgalita āgalite āgalitāni
Accusativeāgalitam āgalite āgalitāni
Instrumentalāgalitena āgalitābhyām āgalitaiḥ
Dativeāgalitāya āgalitābhyām āgalitebhyaḥ
Ablativeāgalitāt āgalitābhyām āgalitebhyaḥ
Genitiveāgalitasya āgalitayoḥ āgalitānām
Locativeāgalite āgalitayoḥ āgaliteṣu

Compound āgalita -

Adverb -āgalitam -āgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria