Declension table of ?āgalita

Deva

MasculineSingularDualPlural
Nominativeāgalitaḥ āgalitau āgalitāḥ
Vocativeāgalita āgalitau āgalitāḥ
Accusativeāgalitam āgalitau āgalitān
Instrumentalāgalitena āgalitābhyām āgalitaiḥ āgalitebhiḥ
Dativeāgalitāya āgalitābhyām āgalitebhyaḥ
Ablativeāgalitāt āgalitābhyām āgalitebhyaḥ
Genitiveāgalitasya āgalitayoḥ āgalitānām
Locativeāgalite āgalitayoḥ āgaliteṣu

Compound āgalita -

Adverb -āgalitam -āgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria