Declension table of ?āgadhita

Deva

NeuterSingularDualPlural
Nominativeāgadhitam āgadhite āgadhitāni
Vocativeāgadhita āgadhite āgadhitāni
Accusativeāgadhitam āgadhite āgadhitāni
Instrumentalāgadhitena āgadhitābhyām āgadhitaiḥ
Dativeāgadhitāya āgadhitābhyām āgadhitebhyaḥ
Ablativeāgadhitāt āgadhitābhyām āgadhitebhyaḥ
Genitiveāgadhitasya āgadhitayoḥ āgadhitānām
Locativeāgadhite āgadhitayoḥ āgadhiteṣu

Compound āgadhita -

Adverb -āgadhitam -āgadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria