Declension table of ?āgāragodhikā

Deva

FeminineSingularDualPlural
Nominativeāgāragodhikā āgāragodhike āgāragodhikāḥ
Vocativeāgāragodhike āgāragodhike āgāragodhikāḥ
Accusativeāgāragodhikām āgāragodhike āgāragodhikāḥ
Instrumentalāgāragodhikayā āgāragodhikābhyām āgāragodhikābhiḥ
Dativeāgāragodhikāyai āgāragodhikābhyām āgāragodhikābhyaḥ
Ablativeāgāragodhikāyāḥ āgāragodhikābhyām āgāragodhikābhyaḥ
Genitiveāgāragodhikāyāḥ āgāragodhikayoḥ āgāragodhikānām
Locativeāgāragodhikāyām āgāragodhikayoḥ āgāragodhikāsu

Adverb -āgāragodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria