Declension table of ?āgāntu

Deva

MasculineSingularDualPlural
Nominativeāgāntuḥ āgāntū āgāntavaḥ
Vocativeāgānto āgāntū āgāntavaḥ
Accusativeāgāntum āgāntū āgāntūn
Instrumentalāgāntunā āgāntubhyām āgāntubhiḥ
Dativeāgāntave āgāntubhyām āgāntubhyaḥ
Ablativeāgāntoḥ āgāntubhyām āgāntubhyaḥ
Genitiveāgāntoḥ āgāntvoḥ āgāntūnām
Locativeāgāntau āgāntvoḥ āgāntuṣu

Compound āgāntu -

Adverb -āgāntu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria