Declension table of ?āgādhā

Deva

FeminineSingularDualPlural
Nominativeāgādhā āgādhe āgādhāḥ
Vocativeāgādhe āgādhe āgādhāḥ
Accusativeāgādhām āgādhe āgādhāḥ
Instrumentalāgādhayā āgādhābhyām āgādhābhiḥ
Dativeāgādhāyai āgādhābhyām āgādhābhyaḥ
Ablativeāgādhāyāḥ āgādhābhyām āgādhābhyaḥ
Genitiveāgādhāyāḥ āgādhayoḥ āgādhānām
Locativeāgādhāyām āgādhayoḥ āgādhāsu

Adverb -āgādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria