Declension table of ?āgādha

Deva

NeuterSingularDualPlural
Nominativeāgādham āgādhe āgādhāni
Vocativeāgādha āgādhe āgādhāni
Accusativeāgādham āgādhe āgādhāni
Instrumentalāgādhena āgādhābhyām āgādhaiḥ
Dativeāgādhāya āgādhābhyām āgādhebhyaḥ
Ablativeāgādhāt āgādhābhyām āgādhebhyaḥ
Genitiveāgādhasya āgādhayoḥ āgādhānām
Locativeāgādhe āgādhayoḥ āgādheṣu

Compound āgādha -

Adverb -āgādham -āgādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria