Declension table of ?āgādha

Deva

MasculineSingularDualPlural
Nominativeāgādhaḥ āgādhau āgādhāḥ
Vocativeāgādha āgādhau āgādhāḥ
Accusativeāgādham āgādhau āgādhān
Instrumentalāgādhena āgādhābhyām āgādhaiḥ āgādhebhiḥ
Dativeāgādhāya āgādhābhyām āgādhebhyaḥ
Ablativeāgādhāt āgādhābhyām āgādhebhyaḥ
Genitiveāgādhasya āgādhayoḥ āgādhānām
Locativeāgādhe āgādhayoḥ āgādheṣu

Compound āgādha -

Adverb -āgādham -āgādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria