Declension table of ?āṅkuśāyanā

Deva

FeminineSingularDualPlural
Nominativeāṅkuśāyanā āṅkuśāyane āṅkuśāyanāḥ
Vocativeāṅkuśāyane āṅkuśāyane āṅkuśāyanāḥ
Accusativeāṅkuśāyanām āṅkuśāyane āṅkuśāyanāḥ
Instrumentalāṅkuśāyanayā āṅkuśāyanābhyām āṅkuśāyanābhiḥ
Dativeāṅkuśāyanāyai āṅkuśāyanābhyām āṅkuśāyanābhyaḥ
Ablativeāṅkuśāyanāyāḥ āṅkuśāyanābhyām āṅkuśāyanābhyaḥ
Genitiveāṅkuśāyanāyāḥ āṅkuśāyanayoḥ āṅkuśāyanānām
Locativeāṅkuśāyanāyām āṅkuśāyanayoḥ āṅkuśāyanāsu

Adverb -āṅkuśāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria