Declension table of ?āṅkuśāyana

Deva

MasculineSingularDualPlural
Nominativeāṅkuśāyanaḥ āṅkuśāyanau āṅkuśāyanāḥ
Vocativeāṅkuśāyana āṅkuśāyanau āṅkuśāyanāḥ
Accusativeāṅkuśāyanam āṅkuśāyanau āṅkuśāyanān
Instrumentalāṅkuśāyanena āṅkuśāyanābhyām āṅkuśāyanaiḥ āṅkuśāyanebhiḥ
Dativeāṅkuśāyanāya āṅkuśāyanābhyām āṅkuśāyanebhyaḥ
Ablativeāṅkuśāyanāt āṅkuśāyanābhyām āṅkuśāyanebhyaḥ
Genitiveāṅkuśāyanasya āṅkuśāyanayoḥ āṅkuśāyanānām
Locativeāṅkuśāyane āṅkuśāyanayoḥ āṅkuśāyaneṣu

Compound āṅkuśāyana -

Adverb -āṅkuśāyanam -āṅkuśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria