Declension table of ?āṅgya

Deva

NeuterSingularDualPlural
Nominativeāṅgyam āṅgye āṅgyāni
Vocativeāṅgya āṅgye āṅgyāni
Accusativeāṅgyam āṅgye āṅgyāni
Instrumentalāṅgyena āṅgyābhyām āṅgyaiḥ
Dativeāṅgyāya āṅgyābhyām āṅgyebhyaḥ
Ablativeāṅgyāt āṅgyābhyām āṅgyebhyaḥ
Genitiveāṅgyasya āṅgyayoḥ āṅgyānām
Locativeāṅgye āṅgyayoḥ āṅgyeṣu

Compound āṅgya -

Adverb -āṅgyam -āṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria