Declension table of ?āṅgya

Deva

MasculineSingularDualPlural
Nominativeāṅgyaḥ āṅgyau āṅgyāḥ
Vocativeāṅgya āṅgyau āṅgyāḥ
Accusativeāṅgyam āṅgyau āṅgyān
Instrumentalāṅgyena āṅgyābhyām āṅgyaiḥ āṅgyebhiḥ
Dativeāṅgyāya āṅgyābhyām āṅgyebhyaḥ
Ablativeāṅgyāt āṅgyābhyām āṅgyebhyaḥ
Genitiveāṅgyasya āṅgyayoḥ āṅgyānām
Locativeāṅgye āṅgyayoḥ āṅgyeṣu

Compound āṅgya -

Adverb -āṅgyam -āṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria