Declension table of ?āṅgūṣyā

Deva

FeminineSingularDualPlural
Nominativeāṅgūṣyā āṅgūṣye āṅgūṣyāḥ
Vocativeāṅgūṣye āṅgūṣye āṅgūṣyāḥ
Accusativeāṅgūṣyām āṅgūṣye āṅgūṣyāḥ
Instrumentalāṅgūṣyayā āṅgūṣyābhyām āṅgūṣyābhiḥ
Dativeāṅgūṣyāyai āṅgūṣyābhyām āṅgūṣyābhyaḥ
Ablativeāṅgūṣyāyāḥ āṅgūṣyābhyām āṅgūṣyābhyaḥ
Genitiveāṅgūṣyāyāḥ āṅgūṣyayoḥ āṅgūṣyāṇām
Locativeāṅgūṣyāyām āṅgūṣyayoḥ āṅgūṣyāsu

Adverb -āṅgūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria