Declension table of ?āṅgūṣya

Deva

NeuterSingularDualPlural
Nominativeāṅgūṣyam āṅgūṣye āṅgūṣyāṇi
Vocativeāṅgūṣya āṅgūṣye āṅgūṣyāṇi
Accusativeāṅgūṣyam āṅgūṣye āṅgūṣyāṇi
Instrumentalāṅgūṣyeṇa āṅgūṣyābhyām āṅgūṣyaiḥ
Dativeāṅgūṣyāya āṅgūṣyābhyām āṅgūṣyebhyaḥ
Ablativeāṅgūṣyāt āṅgūṣyābhyām āṅgūṣyebhyaḥ
Genitiveāṅgūṣyasya āṅgūṣyayoḥ āṅgūṣyāṇām
Locativeāṅgūṣye āṅgūṣyayoḥ āṅgūṣyeṣu

Compound āṅgūṣya -

Adverb -āṅgūṣyam -āṅgūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria