Declension table of ?āṅgūṣa

Deva

NeuterSingularDualPlural
Nominativeāṅgūṣam āṅgūṣe āṅgūṣāṇi
Vocativeāṅgūṣa āṅgūṣe āṅgūṣāṇi
Accusativeāṅgūṣam āṅgūṣe āṅgūṣāṇi
Instrumentalāṅgūṣeṇa āṅgūṣābhyām āṅgūṣaiḥ
Dativeāṅgūṣāya āṅgūṣābhyām āṅgūṣebhyaḥ
Ablativeāṅgūṣāt āṅgūṣābhyām āṅgūṣebhyaḥ
Genitiveāṅgūṣasya āṅgūṣayoḥ āṅgūṣāṇām
Locativeāṅgūṣe āṅgūṣayoḥ āṅgūṣeṣu

Compound āṅgūṣa -

Adverb -āṅgūṣam -āṅgūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria