Declension table of ?āṅgulika

Deva

MasculineSingularDualPlural
Nominativeāṅgulikaḥ āṅgulikau āṅgulikāḥ
Vocativeāṅgulika āṅgulikau āṅgulikāḥ
Accusativeāṅgulikam āṅgulikau āṅgulikān
Instrumentalāṅgulikena āṅgulikābhyām āṅgulikaiḥ āṅgulikebhiḥ
Dativeāṅgulikāya āṅgulikābhyām āṅgulikebhyaḥ
Ablativeāṅgulikāt āṅgulikābhyām āṅgulikebhyaḥ
Genitiveāṅgulikasya āṅgulikayoḥ āṅgulikānām
Locativeāṅgulike āṅgulikayoḥ āṅgulikeṣu

Compound āṅgulika -

Adverb -āṅgulikam -āṅgulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria